Original

कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः ।येषां कुशलकामासि तेऽपि कच्चिदनामयाः ॥ ९ ॥

Segmented

कुशलम् ते वरारोहे भर्तारस् ते अपि अनामयाः येषाम् कुशल-कामा असि ते ऽपि कच्चिद् अनामयाः

Analysis

Word Lemma Parse
कुशलम् कुशल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
भर्तारस् भर्तृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अनामयाः अनामय pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
कुशल कुशल pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अनामयाः अनामय pos=a,g=m,c=1,n=p