Original

वैशंपायन उवाच ।एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति ।पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥ ७ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तः प्रत्युवाच पश्यामो द्रौपदीम् इति पतिः सौवीर-सिन्धूनाम् दुष्ट-भावः जयद्रथः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पश्यामो दृश् pos=v,p=1,n=p,l=lat
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
इति इति pos=i
पतिः पति pos=n,g=m,c=1,n=s
सौवीर सौवीर pos=n,comp=y
सिन्धूनाम् सिन्धु pos=n,g=m,c=6,n=p
दुष्ट दुष् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s