Original

सर्वेषां चैव पार्थानां प्रिया बहुमता सती ।तया समेत्य सौवीर सुवीरान्सुसुखी व्रज ॥ ६ ॥

Segmented

सर्वेषाम् च एव पार्थानाम् प्रिया बहु-मता सती तया समेत्य सौवीर सुवीरान् सु सुखी व्रज

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
प्रिया प्रिय pos=a,g=f,c=1,n=s
बहु बहु pos=a,comp=y
मता मन् pos=va,g=f,c=1,n=s,f=part
सती सती pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
समेत्य समे pos=vi
सौवीर सौवीर pos=n,g=m,c=8,n=s
सुवीरान् सुवीर pos=n,g=m,c=2,n=p
सु सु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot