Original

कोटिकाश्य उवाच ।एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी ।पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥ ५ ॥

Segmented

कोटिकाश्य उवाच एषा वै द्रौपदी कृष्णा राज-पुत्री यशस्विनी पञ्चानाम् पाण्डु-पुत्राणाम् महिषी संमता भृशम्

Analysis

Word Lemma Parse
कोटिकाश्य कोटिकाश्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
महिषी महिषी pos=n,g=f,c=1,n=s
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i