Original

एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः ।प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥ ३ ॥

Segmented

एताम् दृष्ट्वा स्त्रियो मे ऽन्या यथा शाखामृग-स्त्रियः प्रतिभान्ति महा-बाहो सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
ऽन्या अन्य pos=n,g=f,c=1,n=p
यथा यथा pos=i
शाखामृग शाखामृग pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
प्रतिभान्ति प्रतिभा pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s