Original

सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता ।विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती ॥ २१ ॥

Segmented

सा काङ्क्षमाणा भर्तॄणाम् उपयानम् अनिन्दिता विलोभयामास परम् वाक्यैः वाक्यानि युञ्जती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
काङ्क्षमाणा काङ्क्ष् pos=va,g=f,c=1,n=s,f=part
भर्तॄणाम् भर्तृ pos=n,g=m,c=6,n=p
उपयानम् उपयान pos=n,g=n,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
विलोभयामास विलोभय् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=n,c=2,n=s
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
युञ्जती युज् pos=va,g=f,c=1,n=s,f=part