Original

अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा ।मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥ २० ॥

Segmented

अवमत्य अस्य तद् वाक्यम् आक्षिप्य च सुमध्यमा मा एवम् इति अब्रवीत् कृष्णा लज्जस्व इति च सैन्धवम्

Analysis

Word Lemma Parse
अवमत्य अवमन् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
pos=i
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
लज्जस्व लज्ज् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s