Original

यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ।सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ॥ २ ॥

Segmented

यदा वाचम् व्याहरन्त्याम् अस्याम् मे रमते मनः सीमन्तिनीनाम् मुख्यायाम् विनिवृत्तः कथम् भवान्

Analysis

Word Lemma Parse
यदा यदा pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
व्याहरन्त्याम् व्याहृ pos=va,g=f,c=7,n=s,f=part
अस्याम् इदम् pos=n,g=f,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
रमते रम् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
सीमन्तिनीनाम् सीमन्तिनी pos=n,g=f,c=6,n=p
मुख्यायाम् मुख्य pos=a,g=f,c=7,n=s
विनिवृत्तः विनिवृत् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s