Original

वैशंपायन उवाच ।इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् ।कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥ १९ ॥

Segmented

वैशम्पायन उवाच इति उक्ता सिन्धुराजेन वाक्यम् हृदय-कम्पनम् कृष्णा तस्माद् अपाक्रामद् देशात्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सिन्धुराजेन सिन्धुराज pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हृदय हृदय pos=n,comp=y
कम्पनम् कम्पन pos=a,g=n,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अपाक्रामद् अपक्रम् pos=v,p=3,n=s,l=lan
देशात् देश pos=n,g=m,c=5,n=s