Original

श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः ।अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥ १७ ॥

Segmented

श्रिया विहीना राज्यात् च विनष्टाः शाश्वतीः समाः अलम् ते पाण्डु-पुत्राणाम् भक्त्या क्लेशम् उपासितुम्

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
विहीना विहा pos=va,g=m,c=1,n=p,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
pos=i
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
भक्त्या भक्ति pos=n,g=f,c=3,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
उपासितुम् उपास् pos=vi