Original

न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते ।युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत् ॥ १६ ॥

Segmented

न वै प्राज्ञा गत-श्रीकम् भर्तारम् उपयुञ्जते युञ्जानम् अनुयुञ्जीत न श्रियः संक्षये वसेत्

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
प्राज्ञा प्राज्ञ pos=a,g=f,c=1,n=p
गत गम् pos=va,comp=y,f=part
श्रीकम् श्रीक pos=a,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
उपयुञ्जते उपयुज् pos=v,p=3,n=p,l=lat
युञ्जानम् युज् pos=va,g=m,c=2,n=s,f=part
अनुयुञ्जीत अनुयुज् pos=v,p=3,n=s,l=vidhilin
pos=i
श्रियः श्री pos=n,g=f,c=6,n=s
संक्षये संक्षय pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin