Original

गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः ।अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥ १५ ॥

Segmented

गत-श्रीकान् च्युतान् राज्यात् कृपणान् गत-चेतसः अरण्य-वासिन् पार्थान् न अनुरोद्धुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
श्रीकान् श्रीक pos=a,g=m,c=2,n=p
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
कृपणान् कृपण pos=a,g=m,c=2,n=p
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
अरण्य अरण्य pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
अनुरोद्धुम् अनुरुध् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat