Original

वराहान्महिषांश्चैव याश्चान्या मृगजातयः ।प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥ १३ ॥

Segmented

वराहान् महिषान् च एव याः च अन्याः मृग-जातयः प्रदास्यति स्वयम् तुभ्यम् कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
वराहान् वराह pos=n,g=m,c=2,n=p
महिषान् महिष pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
मृग मृग pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
स्वयम् स्वयम् pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s