Original

ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् ।ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥ १२ ॥

Segmented

ऐणेयान् पृषतान् न्यङ्कून् हरिणान् शरभान् शशान् ऋश्यान् रुरून् शम्बरान् च गवयान् च मृगान् बहून्

Analysis

Word Lemma Parse
ऐणेयान् ऐणेय pos=n,g=m,c=2,n=p
पृषतान् पृषत pos=n,g=m,c=2,n=p
न्यङ्कून् न्यङ्कु pos=n,g=m,c=2,n=p
हरिणान् हरिण pos=n,g=m,c=2,n=p
शरभान् शरभ pos=n,g=m,c=2,n=p
शशान् शश pos=n,g=m,c=2,n=p
ऋश्यान् ऋश्य pos=n,g=m,c=2,n=p
रुरून् रुरु pos=n,g=m,c=2,n=p
शम्बरान् शम्बर pos=n,g=m,c=2,n=p
pos=i
गवयान् गवय pos=n,g=m,c=2,n=p
pos=i
मृगान् मृग pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p