Original

पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ॥ ११ ॥

Segmented

पाद्यम् प्रतिगृहाण इदम् आसनम् च नृप-आत्मज मृगान् पञ्चाशतम् च एव प्रातराशम् ददानि ते

Analysis

Word Lemma Parse
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
प्रतिगृहाण प्रतिग्रह् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
पञ्चाशतम् पञ्चाशत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
प्रातराशम् प्रातराश pos=n,g=m,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s