Original

द्रौपद्युवाच ।कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः ।अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥ १० ॥

Segmented

द्रौपदी उवाच कौरव्यः कुशली राजा कुन्ती-पुत्रः युधिष्ठिरः अहम् च भ्रातरः च अस्य यान् च अन्यान् परिपृच्छसि

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यान् यद् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat