Original

वैशंपायन उवाच ।अथासीनेषु सर्वेषु तेषु राजसु भारत ।कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥ १ ॥

Segmented

वैशम्पायन उवाच अथ आसीनेषु सर्वेषु तेषु राजसु भारत कोटिकाश्य-वचः श्रुत्वा शैब्यम् सौवीरको ऽब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
आसीनेषु आस् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
कोटिकाश्य कोटिकाश्य pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शैब्यम् शैब्य pos=n,g=m,c=2,n=s
सौवीरको सौवीरक pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan