Original

एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता ।विवेश तां पर्णकुटीं प्रशस्तां संचिन्त्य तेषामतिथिस्वधर्मम् ॥ ९ ॥

Segmented

एतावद् उक्त्वा द्रुपद-आत्मजा सा शैब्य-आत्मजम् चन्द्र-मुखी प्रतीता विवेश ताम् पर्ण-कुटीम् प्रशस्ताम् संचिन्त्य तेषाम् अतिथि-स्वधर्मम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
शैब्य शैब्य pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
मुखी मुख pos=a,g=f,c=1,n=s
प्रतीता प्रती pos=va,g=f,c=1,n=s,f=part
विवेश विश् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पर्ण पर्ण pos=n,comp=y
कुटीम् कुटी pos=n,g=f,c=2,n=s
प्रशस्ताम् प्रशंस् pos=va,g=f,c=2,n=s,f=part
संचिन्त्य संचिन्तय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
अतिथि अतिथि pos=n,comp=y
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s