Original

संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवगाहयध्वम् ।प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥ ८ ॥

Segmented

संमानिता यास्यथ तैः यथा इष्टम् विमुच्य वाहान् अवगाहयध्वम् प्रिय-अतिथिः धर्मसुतो महात्मा प्रीतो भविष्यति अभिवीक्ष्य युष्मान्

Analysis

Word Lemma Parse
संमानिता संमानय् pos=va,g=f,c=1,n=s,f=part
यास्यथ या pos=v,p=2,n=p,l=lrt
तैः तद् pos=n,g=m,c=3,n=p
यथा यथा pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
विमुच्य विमुच् pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p
अवगाहयध्वम् अवगाहय् pos=v,p=2,n=p,l=lot
प्रिय प्रिय pos=a,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
अभिवीक्ष्य अभिवीक्ष् pos=vi
युष्मान् त्वद् pos=n,g=,c=2,n=p