Original

प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम् ।मन्ये तु तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम् ॥ ७ ॥

Segmented

प्राचीम् राजा दक्षिणाम् भीमसेनो जयः प्रतीचीम् यम-जौ उदीचीम् मन्ये तु तेषाम् रथ-सत्तमानाम् कालो ऽभितः प्राप्त इह उपयै

Analysis

Word Lemma Parse
प्राचीम् प्राची pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
प्रतीचीम् प्रतीची pos=n,g=f,c=2,n=s
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
उदीचीम् उदीची pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
सत्तमानाम् सत्तम pos=a,g=m,c=6,n=p
कालो काल pos=n,g=m,c=1,n=s
ऽभितः अभितस् pos=i
प्राप्त प्राप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
उपयै उपया pos=vi