Original

युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः ॥ ६ ॥

Segmented

युधिष्ठिरो भीमसेन-अर्जुनौ च माद्र्याः च पुत्रौ पुरुष-प्रवीरौ ते माम् निवेश्य इह दिशः चतस्रो विभज्य पार्था मृगयाम् प्रयाताः

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
माद्र्याः माद्री pos=n,g=f,c=6,n=s
pos=i
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
निवेश्य निवेशय् pos=vi
इह इह pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
चतस्रो चतुर् pos=n,g=f,c=2,n=p
विभज्य विभज् pos=vi
पार्था पार्थ pos=n,g=m,c=1,n=p
मृगयाम् मृगया pos=n,g=f,c=2,n=s
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part