Original

अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः ।साहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते ॥ ५ ॥

Segmented

अपत्यम् अस्मि द्रुपदस्य राज्ञः कृष्णा इति माम् शैब्य विदुः मनुष्याः सा अहम् वृणे पञ्च जनान् पतित्वे ये खाण्डवप्रस्थ-गताः श्रुतास् ते

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
शैब्य शैब्य pos=n,g=m,c=8,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
जनान् जन pos=n,g=m,c=2,n=p
पतित्वे पतित्व pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
खाण्डवप्रस्थ खाण्डवप्रस्थ pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
श्रुतास् श्रुत pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p