Original

जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः ।तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून्प्रति तन्निबोध ॥ ४ ॥

Segmented

जानामि च त्वाम् सुरथस्य पुत्रम् यम् कोटिकाश्यैः इति विदुः मनुष्याः तस्माद् अहम् शैब्य तथा एव तुभ्यम् आख्यामि बन्धून् प्रति तत् निबोध

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुरथस्य सुरथ pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
कोटिकाश्यैः कोटिकाश्य pos=n,g=m,c=8,n=s
इति इति pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
तस्माद् तद् pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
शैब्य शैब्य pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
आख्यामि आख्या pos=v,p=1,n=s,l=lat
बन्धून् बन्धु pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot