Original

एका ह्यहं संप्रति तेन वाचं ददानि वै भद्र निबोध चेदम् ।अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे ॥ ३ ॥

Segmented

एका हि अहम् सम्प्रति तेन वाचम् ददानि वै भद्र निबोध च इदम् अहम् हि अरण्ये कथम् एकम् एका त्वाम् आलपेयम् निरता स्वधर्मे

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
सम्प्रति सम्प्रति pos=i
तेन तद् pos=n,g=n,c=3,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
वै वै pos=i
भद्र भद्र pos=a,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
एकम् एक pos=n,g=m,c=2,n=s
एका एक pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आलपेयम् आलप् pos=v,p=1,n=s,l=vidhilin
निरता निरत pos=a,g=f,c=1,n=s
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s