Original

बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हा ।न त्वेह वक्तास्ति तवेह वाक्यमन्यो नरो वाप्यथ वापि नारी ॥ २ ॥

Segmented

बुद्ध्या अभिजानामि नरेन्द्र-पुत्र न मादृशी त्वाम् अभिभाष्टुम् अर्हा न त्वा इह वक्ता अस्ति ते इह वाक्यम् अन्यो नरो वा अपि अथ वा अपि नारी

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
मादृशी मादृश pos=a,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिभाष्टुम् अभिभाष् pos=vi
अर्हा अर्ह pos=a,g=f,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
वक्ता वच् pos=v,p=3,n=s,l=lrt
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
नारी नारी pos=n,g=f,c=1,n=s