Original

त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥ ९ ॥

Segmented

त्वम् एव राजञ् जानासि श्रेयः-कारणम् एव च यत्र इच्छसि महा-राज निवासम् तत्र कुर्महे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
श्रेयः श्रेयस् pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
यत्र यत्र pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
कुर्महे कृ pos=v,p=1,n=p,l=lat