Original

सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः ।प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ ८ ॥

Segmented

सर्वा गतीः विजानासि ब्राह्मणानाम् न संशयः प्रभावांः च एव वेत्थ त्वम् सर्वेषाम् एव पार्थिव

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=2,n=p
गतीः गति pos=n,g=f,c=2,n=p
विजानासि विज्ञा pos=v,p=2,n=s,l=lat
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
प्रभावांः प्रभाव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s