Original

यः सर्वलोकद्वाराणि नित्यं संचरते वशी ।देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥ ७ ॥

Segmented

यः सर्व-लोक-द्वाराणि नित्यम् संचरते वशी देव-लोकात् ब्रह्म-लोकम् गन्धर्व-अप्सरसाम् अपि

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
द्वाराणि द्वार pos=n,g=n,c=2,n=p
नित्यम् नित्यम् pos=i
संचरते संचर् pos=v,p=3,n=s,l=lat
वशी वशिन् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
अपि अपि pos=i