Original

त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ ।द्वैपायनप्रभृतयो नारदश्च महातपाः ॥ ६ ॥

Segmented

त्वया हि उपासिताः नित्यम् ब्राह्मणा भरत-ऋषभ द्वैपायन-प्रभृतयः नारदः च महा-तपाः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
उपासिताः उपास् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
द्वैपायन द्वैपायन pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s