Original

अर्जुन उवाच ।भवानेव महर्षीणां वृद्धानां पर्युपासिता ।अज्ञातं मानुषे लोके भवतो नास्ति किंचन ॥ ५ ॥

Segmented

अर्जुन उवाच भवान् एव महा-ऋषीणाम् वृद्धानाम् पर्युपासिता अज्ञातम् मानुषे लोके भवतो न अस्ति किंचन

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
पर्युपासिता पर्युपासितृ pos=a,g=m,c=1,n=s
अज्ञातम् अज्ञात pos=a,g=n,c=1,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s