Original

एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः ।गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ॥ ४ ॥

Segmented

एवम् उक्ते प्रत्युवाच धर्म-राजम् धनंजयः गुरु-वत् मानव-गुरुम् मानयित्वा मनस्विनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
मानव मानव pos=n,comp=y
गुरुम् गुरु pos=n,g=m,c=2,n=s
मानयित्वा मानय् pos=vi
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s