Original

बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् ।यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ॥ ३ ॥

Segmented

बहु-पुष्प-फलम् रम्यम् शिवम् पुण्य-जन-उचितम् यत्र इमाः शरदः सर्वाः सुखम् प्रतिवसेमहि

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलम् फल pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
शिवम् शिव pos=a,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
जन जन pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
यत्र यत्र pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
शरदः शरद् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
प्रतिवसेमहि प्रतिवस् pos=v,p=1,n=p,l=vidhilin