Original

भीमश्च कृष्णा च धनंजयश्च यमौ च ते चानुचरा नरेन्द्रम् ।विमुच्य वाहानवरुह्य सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः ॥ २५ ॥

Segmented

भीमः च कृष्णा च धनंजयः च यमौ च ते च अनुचराः नर-इन्द्रम् विमुच्य वाहान् अवरुह्य सर्वे तत्र उपतस्थुः भरत-प्रबर्हाः

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
अनुचराः अनुचर pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
विमुच्य विमुच् pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p
अवरुह्य अवरुह् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
प्रबर्हाः प्रबर्ह pos=a,g=m,c=1,n=p