Original

स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य ।प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा ॥ २४ ॥

Segmented

स पुण्य-शीलः पितृ-वत् महात्मा तपस्विभिः धर्म-परैः उपेत्य प्रत्यर्चितः पुष्प-धरस्य मूले महा-द्रुमस्य उपविवेश राजा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p
उपेत्य उपे pos=vi
प्रत्यर्चितः प्रत्यर्च् pos=va,g=m,c=1,n=s,f=part
पुष्प पुष्प pos=n,comp=y
धरस्य धर pos=a,g=m,c=6,n=s
मूले मूल pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
द्रुमस्य द्रुम pos=n,g=m,c=6,n=s
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s