Original

स तत्र सिद्धानभिवाद्य सर्वान्प्रत्यर्चितो राजवद्देववच्च ।विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥ २३ ॥

Segmented

स तत्र सिद्धान् अभिवाद्य सर्वान् प्रत्यर्चितो राज-वत् देव-वत् च विवेश सर्वैः सहितो द्विज-अग्र्यैः कृताञ्जलिः धर्म-भृताम् वरिष्ठः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रत्यर्चितो प्रत्यर्च् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
वत् वत् pos=i
देव देव pos=n,comp=y
वत् वत् pos=i
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
सर्वैः सर्व pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s