Original

तं सत्यसंधं सहिताभिपेतुर्दिदृक्षवश्चारणसिद्धसंघाः ।वनौकसश्चापि नरेन्द्रसिंहं मनस्विनं संपरिवार्य तस्थुः ॥ २२ ॥

Segmented

तम् सत्य-संधम् सहित-अभिपेतुः दिदृक्षवः चारण-सिद्ध-संघाः वनौकसः च अपि नरेन्द्र-सिंहम् मनस्विनम् संपरिवार्य तस्थुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
सहित सहित pos=a,comp=y
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
चारण चारण pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
संपरिवार्य संपरिवारय् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit