Original

ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत् ।विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः ॥ २१ ॥

Segmented

ततः स यानाद् अवरुह्य राजा स भ्रातृकः स जनः काननम् तत् विवेश धर्म-आत्मवताम् वरिष्ठस् त्रिविष्टपम् शक्र इव अमित-ओजाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
यानाद् यान pos=n,g=n,c=5,n=s
अवरुह्य अवरुह् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
भ्रातृकः भ्रातृक pos=n,g=m,c=1,n=s
pos=i
जनः जन pos=n,g=m,c=1,n=s
काननम् कानन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मवताम् आत्मवत् pos=a,g=m,c=6,n=p
वरिष्ठस् वरिष्ठ pos=a,g=m,c=1,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s