Original

मनोरमां भोगवतीमुपेत्य धृतात्मनां चीरजटाधराणाम् ।तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान् ॥ २० ॥

Segmented

मनोरमाम् भोगवतीम् उपेत्य धृत-आत्मनाम् चीर-जटा-धरानाम् तस्मिन् वने धर्म-भृताम् निवासे ददर्श सिद्ध-ऋषि-गणान् अनेकान्

Analysis

Word Lemma Parse
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
धृत धृ pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
चीर चीर pos=n,comp=y
जटा जटा pos=n,comp=y
धरानाम् धर pos=a,g=m,c=6,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
निवासे निवास pos=n,g=m,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सिद्ध सिद्ध pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अनेकान् अनेक pos=a,g=m,c=2,n=p