Original

द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने ।समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥ २ ॥

Segmented

द्वादश इमाः समा-अस्माभिः वस्तव्यम् निर्जने वने समीक्षध्वम् महा-अरण्ये देशम् बहु-मृग-द्विजम्

Analysis

Word Lemma Parse
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
इमाः इदम् pos=n,g=f,c=2,n=p
समा समा pos=n,comp=y
अस्माभिः मद् pos=n,g=,c=3,n=p
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
समीक्षध्वम् समीक्ष् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
देशम् देश pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
मृग मृग pos=n,comp=y
द्विजम् द्विज pos=n,g=m,c=2,n=s