Original

करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम् ।महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श ॥ १९ ॥

Segmented

करेणु-यूथैः सह यूथपानाम् मद-उत्कटानाम् अचल-प्रभा महान्ति यूथानि महा-द्विपानाम् तस्मिन् वने राष्ट्र-पतिः ददर्श

Analysis

Word Lemma Parse
करेणु करेणु pos=n,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
सह सह pos=i
यूथपानाम् यूथप pos=n,g=m,c=6,n=p
मद मद pos=n,comp=y
उत्कटानाम् उत्कट pos=a,g=m,c=6,n=p
अचल अचल pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=6,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
यूथानि यूथ pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
द्विपानाम् द्विप pos=n,g=m,c=6,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
राष्ट्र राष्ट्र pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit