Original

तच्छालतालाम्रमधूकनीप कदम्बसर्जार्जुनकर्णिकारैः ।तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श ॥ १७ ॥

Segmented

तत् शाल-ताल-आम्र-मधूक-नीप-कदम्ब-सर्ज-अर्जुन-कर्णिकारैः तपात्यये पुष्प-धरैः उपेतम् महा-वनम् राष्ट्र-पतिः ददर्श

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शाल शाल pos=n,comp=y
ताल ताल pos=n,comp=y
आम्र आम्र pos=n,comp=y
मधूक मधूक pos=n,comp=y
नीप नीप pos=n,comp=y
कदम्ब कदम्ब pos=n,comp=y
सर्ज सर्ज pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
कर्णिकारैः कर्णिकार pos=n,g=m,c=3,n=p
तपात्यये तपात्यय pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
राष्ट्र राष्ट्र pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit