Original

ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह ।पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ॥ १६ ॥

Segmented

ते यात्वा पाण्डवास् तत्र बहुभिः ब्राह्मणैः सह पुण्यम् द्वैतवनम् रम्यम् विविशुः भरत-ऋषभाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यात्वा या pos=vi
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p