Original

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ १५ ॥

Segmented

बहवो ब्राह्मणास् तत्र परिवव्रुः युधिष्ठिरम् तपस्विनः सत्य-शीलाः शतशः संशित-व्रताः

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
ब्राह्मणास् ब्राह्मण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
शतशः शतशस् pos=i
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p