Original

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ॥ १४ ॥

Segmented

ब्राह्मणाः स अग्नि-होत्राः च तथा एव च निरग्नयः स्वाध्यायिनो भिक्षवः च सजपा वनवासिनः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
होत्राः होत्र pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
निरग्नयः निरग्नि pos=a,g=m,c=1,n=p
स्वाध्यायिनो स्वाध्यायिन् pos=a,g=m,c=1,n=p
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
pos=i
सजपा सजप pos=n,g=m,c=1,n=p
वनवासिनः वनवासिन् pos=n,g=m,c=1,n=p