Original

वैशंपायन उवाच ।ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥ १३ ॥

Segmented

वैशम्पायन उवाच ततस् ते प्रययुः सर्वे पाण्डवा धर्म-चारिणः ब्राह्मणैः बहुभिः सार्धम् पुण्यम् द्वैतवनम् सरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s