Original

युधिष्ठिर उवाच ।ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ॥ १२ ॥

Segmented

युधिष्ठिर उवाच मे अपि एतन् मतम् पार्थ त्वया यत् समुदाहृतम् गच्छाम पुण्यम् विख्यातम् महद् द्वैतवनम् सरः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
समुदाहृतम् समुदाहृ pos=va,g=n,c=1,n=s,f=part
गच्छाम गम् pos=v,p=1,n=p,l=lot
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
विख्यातम् विख्या pos=va,g=n,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s