Original

अत्रेमा द्वादश समा विहरेमेति रोचये ।यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ॥ ११ ॥

Segmented

अत्र इमाः द्वादश समा विहरेम इति रोचये यदि ते ऽनुमतम् राजन् किम् वा अन्यत् मन्यते भवान्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
समा समा pos=n,g=f,c=2,n=p
विहरेम विहृ pos=v,p=1,n=p,l=vidhilin
इति इति pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनुमतम् अनुमन् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s