Original

इदं द्वैतवनं नाम सरः पुण्यजनोचितम् ।बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥ १० ॥

Segmented

इदम् द्वैतवनम् नाम सरः पुण्य-जन-उचितम् बहु-पुष्प-फलम् रम्यम् नाना द्विज-निषेवितम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=1,n=s
नाम नाम pos=i
सरः सरस् pos=n,g=n,c=1,n=s
पुण्य पुण्य pos=a,comp=y
जन जन pos=n,comp=y
उचितम् उचित pos=a,g=n,c=1,n=s
बहु बहु pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part