Original

यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः ।शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः ॥ ९ ॥

Segmented

यस्य अनुयात्रम् ध्वजिनः प्रयान्ति सौवीरका द्वादश राज-पुत्राः शोण-अश्व-युक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अनुयात्रम् अनुयात्र pos=n,g=n,c=2,n=s
ध्वजिनः ध्वजिन् pos=a,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
सौवीरका सौवीरक pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
शोण शोण pos=n,comp=y
अश्व अश्व pos=n,comp=y
युक्तेषु युज् pos=va,g=m,c=7,n=p,f=part
रथेषु रथ pos=n,g=m,c=7,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मखेषु मख pos=n,g=m,c=7,n=p
दीप्ता दीप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
हव्यवाहाः हव्यवाह pos=n,g=m,c=1,n=p