Original

असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः ।इक्ष्वाकुराज्ञः सुबलस्य पुत्रः स एष हन्ता द्विषतां सुगात्रि ॥ ८ ॥

Segmented

असौ तु यः पुष्करिणी-समीपे श्यामो युवा तिष्ठति दर्शनीयः इक्ष्वाकु-राज्ञः सुबलस्य पुत्रः स एष हन्ता द्विषताम् सुगात्रि

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
पुष्करिणी पुष्करिणी pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुबलस्य सुबल pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
सुगात्रि सुगात्री pos=n,g=f,c=8,n=s